सामग्री पर जाएँ

विजृम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजृम्भः [vijṛmbhḥ], Bending or knitting (the brows); प्रियविरहरुषा रोपितभ्रूविजृम्भत्रस्ताब्धिः Bhāg.9.1.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजृम्भ/ वि- m. bending or knitting (the brows) BhP.

"https://sa.wiktionary.org/w/index.php?title=विजृम्भ&oldid=504335" इत्यस्माद् प्रतिप्राप्तम्