विज्जल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्जलम्, क्ली, बाणम् । यथा, -- “पत्रवाहो विकर्षोऽथ तीरं विज्जलशायके । लोहनालस्तु नाराचः प्रसरः काण्डगोचरः ॥” इति त्रिकाण्डशेषः ॥ त्रि, विजिलम् । इति हेमचन्द्रः ॥ (यथा, बृहत्संहितायाम् । ५५ । २९ । “श्लेष्मातकस्य बीजानि निष्कुलीकृत्य भावयेत् प्राज्ञः । अङ्कोल्लविज्जलाद्भि- श्छायायां सप्तकृत्वेवम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्जल¦ न॰ व्यध--ताडे क्विप् विदा जडयति जडि--अचडस्य लः।

१ वाणे त्रिका॰।

२ विजिले हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्जल¦ mfn. (-लः-ला-लं) Mixed with rice-water, &c.: see विजिल। n. (-लं) An arrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्जल mfn. ( L. also विज्जन, or विज्जिल)slimy , smeary VarBr2S.

विज्जल m. the root of Bombax Heptaphyllum L.

विज्जल n. a kind of arrow L.

विज्जल n. sauce etc. mixed with rice-gruel W.

"https://sa.wiktionary.org/w/index.php?title=विज्जल&oldid=256986" इत्यस्माद् प्रतिप्राप्तम्