विज्ञप्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञप्ति¦ f. (-प्तिः)
1. Information, representation, respectful communica- tion or information, or opinion on any subject.
2. An announce- ment. E. वि before, ज्ञा to know, causal form, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञप्तिः [vijñaptiḥ], f.

A respectful statement or communication, a request, an entreaty.

An announcement.

Teaching, instruction (उपदेश); तत्त्वसंख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् Bhāg.3.24.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञप्ति/ वि- f. information , report , address (to a superior) , request , entreaty of( gen. ) Naish. Katha1s. Ra1jat. ( तिं-कृ, " to announce anything , scil. to a superior " ; with gen. , " to address a request to ")

विज्ञप्ति/ वि- f. imparting , giving L.

"https://sa.wiktionary.org/w/index.php?title=विज्ञप्ति&oldid=257034" इत्यस्माद् प्रतिप्राप्तम्