विज्ञानिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञानिकः, त्रि, (विज्ञानमस्त्यस्येति । विज्ञान + ठन् ।) ज्ञानविशिष्टः । विज्ञः । इति वैज्ञानिक- शब्दटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञानिक¦ त्रि॰ विज्ञानमस्त्यस्य ठन्। विज्ञानयुक्ते भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञानिक¦ mfn. (-कः-की-कं) Clever, skilful, conversant; also वैज्ञानिक। E. विज्ञान, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञानिक [vijñānika], a. Wise, learned; see विज्ञ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञानिक/ वि- mfn. = वि-ज्ञor वैज्ञानिकL.

"https://sa.wiktionary.org/w/index.php?title=विज्ञानिक&oldid=257224" इत्यस्माद् प्रतिप्राप्तम्