विज्ञापन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञापनम्, क्ली, (वि + ज्ञा + णिच् + ल्युट् ।) बोध- नम् । जानान इति भाषा । विपूर्ब्बञ्यन्त- ज्ञाधातोरनट्प्रत्ययेन निष्पन्नम् ॥ (यथा, कथासरित्सागरे । ३१ । ५८ । “तया विज्ञापनायाहं प्रेषितः स्वीकुरुष्व ताम् । युवयोरस्तु योगोऽयं कौमुदीचन्द्रयोरिव ॥” * ॥ स्त्री, वि + ज्ञा + णिच् + युच् । टाप् । विज्ञा- पना । यथा, रघुः । १७ । ४० । “ततः परमभिव्यक्तसौमनस्यनिवेदितैः । युयोज पाकाभिमुखैर्भृत्यान् विज्ञापनाफलैः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञापन¦ n. (-नं)
1. Teaching, instruction, communication of knowledge not religious, &c.
2. Representing, informing. E. वि before, ज्ञा to know, causal form, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञापनम् [vijñāpanam] ना [nā], ना 1 Respectful statement or communication, a request, an entreaty; कालप्रयुक्ता खलु कार्यविद्भि- र्विज्ञापना भर्तृषु सिद्धिमेति Ku.7.93; R.17.4.

Information, representation.

Instruction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञापन/ वि- n. (or f( आ). )information , communication , address ( esp. to a superior) , request , entreaty Ka1lid. Mudr. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=विज्ञापन&oldid=504339" इत्यस्माद् प्रतिप्राप्तम्