विज्ञापित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञापित¦ mfn. (-तः-ता-तं)
1. Apprised, informed.
2. Instructed. E. वि be- fore, ज्ञा to know, causal v., क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञापित [vijñāpita], p. p.

Respectfully told or communicated.

Requested.

Informed.

Instructed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञापित/ वि- mfn. = ज्ञप्तRagh. Hit.

"https://sa.wiktionary.org/w/index.php?title=विज्ञापित&oldid=257265" इत्यस्माद् प्रतिप्राप्तम्