विट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विट, आक्रोशे । स्वने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-स्वने अक०-सेट् ।) वेटति । आक्रोशः । कैश्चिन्न पठ्यते । स्वनः शब्दः । इति दुर्गादासः ॥

विटः, पुं, (वेटतीति । विट + कः ।) षिड्गः । इत्यमरः ॥ (यथा, भागवते । १० । १३ । २ । “सतामयं सारभृतां निसर्गो यदर्थवाणीश्रुतिचेतसामपि । प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधु वार्त्ता ॥”) कामुकानुचरः । धूर्त्तः । इति भरतः ॥ काम- तन्द्रकलाकोविदः । इति रसमञ्जरी ॥ पर्व्वत- विशेषः । लवणभेदः । खदिरविशेषः । मूषिकः । इति मेदिनी । टे, २८ ॥ नारङ्गवृक्षः । इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विट¦ आक्रोशे सक॰ स्वने अक॰ भ्वा॰ पर॰ सेट्। वेटतिअवेटीत्।

विट¦ पु॰ विट क।

१ षिड्गे जारे अमरः।

२ शृङ्गाररसनाय-कानुचरे
“सम्भेगहीनसम्पद् विटस्तु धूर्त्तः फलैकदेशज्ञः। वेशोपचारकुशलो वाग्मी मधुरोऽथ बहुमतोगोष्ठ्याम्” सा॰ द॰।

३ धूर्त्ते,
“विट! विटपममुं ददस्वतस्यै” माघः

४ पर्वतभेदे

५ लवणभेदे

६ खदिरभेदे

७ मूषिकेच मेदि॰।

८ नारङ्गवृक्षे शब्दमाला।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विट¦ m. (-टः)
1. A catamite, a pathic.
2. A rogue, a cheat.
3. An attendant on a dissolute character or courtezan, he is represented as on familiar terms with his associate and accomplished in the arts of singing and poetry.
4. A paramour, a gallant.
5. A mountain.
6. The Khayer-tree, (Mimosa catechu.)
7. A medi- cinal salt: see विड्लवण।
8. A rat.
9. The orange tree.
10. A branch and its shoot. E. विट् to sound, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विटः [viṭḥ], [विट्-क]

A paramour; त्वद्वत्सलः क्व स तपस्विज- नस्य हन्ता कन्याविटः पतिरसौ परिरक्षतु त्वाम् Māl.8.8; Śi.4.48.

A voluptuary, sensualist; प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधुवार्ता Bhāg.1.13.2.

(In dramas) The companion of a prince or dissolute young man, or of a courtezan (who is described as being skilled in the arts of singing, music, and poetry and as a parasite on familiar terms with his associate to whom he nearly serves the purpose of the Vidūṣaka; seeinter alia Mk. acts 1, 5 and 8); for definition, see S. D.78; अन्येभ्यश्च वसन्ति ये$स्य भवने लब्धप्रसादा विटाः Mu.3.14.

A rogue, cheat.

A catamite.

A rat.

The Khadira tree.

The orange tree.

A branch together with its shoot.

A mineral salt.-Comp. -कान्ता turmeric. -पेटकः, -कम् a multitude of rogues. -माक्षिकम् a kind of mineral. -लवणम् a medicinal salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विट m. (derivation doubtful) a voluptuary , sensualist , bon-vivant , boon-companion , rogue , knave Ka1v. Ra1jat. Katha1s. etc. (in the drama , esp. in the मृच्छकटिका, he is the companion of a dissolute prince and resembles in some respects the विदूषक, being generally represented as a parasite on familiar terms with his associate , but at the same time accomplished in the arts of poetry , music , and singing ; ifc. a term of reproach g. खसूच्य्-आदिGan2ar. L. also " the keeper of a prostitute ; a catamite ; a mouse ; Acacia Catechu ; the orange tree ; a kind of salt ; = प्राञ्चल्लोह[?] ; = विटपN. of a mountain ")

विट n. a house Gal.

"https://sa.wiktionary.org/w/index.php?title=विट&oldid=257332" इत्यस्माद् प्रतिप्राप्तम्