विटप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विटपः, पुं क्ली, (वेटति शब्दायते इति । विट + “विटपपिष्टपविशिपोलपाः ।” उणा० ३ । १४५ । इति कप्रत्ययेन निपातनात् साधुः ।) शाखा- पल्लवसमुदायः । तत्पर्य्यायः । विस्तारः २ । इत्यमरः ॥ स्तम्बः ३ । इति मेदिनी । पे, २२ ॥ शाखा । (यथा, रघुः । १० । ११ । “बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः । आविर्भूतमपां मध्ये पारिजातमिवापरम् ॥”) पल्लवः । इति शब्दरत्नावली ॥ (यथा, ऋतु- संहारे । १ । २४ । “तरुविटपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥”) क्ली, मुष्कवङ्क्षणान्तरम् । यथा, -- “विटपन्तु महाबीज्यमन्तरामुष्कवङ्क्षणम् ॥” इति हेमचन्द्रः ॥ (यथा, सुश्रुते । ३ । ६ । “वङ्क्षणवृषणयोरन्तरे विटपं नाम तत्र षाण्ट्य- मल्पशुक्रता वा भवति ॥”)

विटपः, पुं, (विटान् पातीति । पा + कः ।) विटा- धिपः । पारदारिकश्रेष्ठः । इति मेदिनी । पे, २२ ॥ आदित्यपत्रः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विटप पुं-नपुं।

वृक्षविस्तारः

समानार्थक:विस्तार,विटप

2।4।14।2।4

पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्. पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्.।

सम्बन्धि1 : वृक्षः

पदार्थ-विभागः : , गुणः, परिमाणः

विटप पुं-नपुं।

तरुमूलम्

समानार्थक:शिफा,जटा,विटप,गुल्म,नेत्र

3।3।131।1।2

तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्. प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥

अवयव : मूलमात्रम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विटप¦ पुंन॰। विटं विस्तारं वा पाति पिवति वा पा॰ क।

१ शा-खायां,

२ पल्लवविस्तारे अमरः।

३ स्तम्बे

४ पह्ववे च शब्दर॰

५ विटपालके

६ तत्पायिनि च मेदि॰
“पिवति च पातिच यासकौ रहस्त्वाद् विट! विटपममुन्ददस्व तस्यै” माघः।

७ आदित्यपत्रे पु॰ राजनि॰।

८ मुष्कवङ्क्षणान्तरस्थानेहेमच॰

९ विटाधिपे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विटप¦ mn. (-पः-पं)
1. The branch of a tree or creeper with its new sprout or shoot.
2. A new shoot.
3. A branch.
4. Expansion, spreading.
5. A clump, a cluster.
6. A bush.
7. The perinæum or septum of the scrotum. m. (-पः) The keeper of pathics. E. विट a branch, &c., and पा to cherish, aff. क; or विट् to sound, Una4di aff. अप, with the radical vowel unchanged.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विटपः [viṭapḥ], [विटं विस्तारं वा पाति पिबति पा˚ क Tv.]

A branch, bough (of a creeper or tree). कोमलविटपानुकारिणौ बाहू Ś.1.21,31; यदनेन तरुर्न पातितः क्षपिता तद्विटपाश्रिता लता R.8.47; Śi.4.48; Ku.6.41.

A bush.

A new shoot or sprout; व्रज विटपममुं ददस्व तस्यै Śi.7.53.

A cluster, clump, thicket.

Extension.

The septum of the scrotum.

A creeper (लता); यो विस्फुरद्भ्रूविटपेन भूमेर्भारं कृतान्तेन तिरश्चकार Bhāg.3.2.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विटप/ विट--प m. (for 2. See. below) a keeper of catamites L.

विटप mn. ( g. अर्धर्चा-दि; of doubtful derivation accord. to Un2. iii , 145 fr. विट्; for 1. विट-पSee. under विट) , the young branch of a tree or creeper , twig , sprout , shoot , bough MBh. Ka1v. etc.

विटप mn. a bush , shrub , cluster , thicket , tuft ib.

विटप mn. expansion , spreading L.

विटप mn. the perinaeum or the septum of the scrotum Sus3r.

विटप m. N. of a man g. शिवा-दि= विटor विटा-धिपL.

"https://sa.wiktionary.org/w/index.php?title=विटप&oldid=257365" इत्यस्माद् प्रतिप्राप्तम्