विट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विट्, [श्] पुं, (विश् + क्विप् ।) वैश्यः । (यथा, मनुः । २ । ३६ । “गर्भाष्टमेऽब्दे कुर्व्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भाच्च द्बादशे विशः ॥”) मनुजः । इत्यमरः ॥ (यथा, रघुः । १ । ९३ । “अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् । सूनुः सूनृतवाक् स्रष्टुः विससर्जोदितश्रियम् ॥”) प्रवेशः । इति विश्वः ॥

विट्, [ष्] स्त्री, (विष व्याप्तौ + क्विप् ।) विष्ठा । इत्यमरः ॥ कन्या । इति विट्पतिशब्ददर्श- नात् ॥ (व्याप्ते, त्रि । यथा, ऋग्वेदे । ८ । १९ । ११ । “हव्या वा वेविषद्विषः ।” “विषः व्याप्तान् देवान् वेविषत् प्रापयेत् ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विट्¦ r. 1st cl. (वेटति)
1. To sound.
2. To curse. (इ) विटि r. 10th cl. (विण्टयति-ते) To decay.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विट् [viṭ], 1 P. (वेटति)

To sound.

To curse, rail at.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विट् (prob. artificial ; See. बिट्and विड्) cl.1 P. वेटति, to sound Dha1tup. ix , 29.

विट् (for 2. See. p. 995 , col. 2) , in comp. for 2. विश्.

विट् (for 1. See. p. 989 , col. 2) in comp. for 3. विष्.

"https://sa.wiktionary.org/w/index.php?title=विट्&oldid=257421" इत्यस्माद् प्रतिप्राप्तम्