विडाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विडाल¦ पुंस्त्री विड--कालन्। स्वनामख्याते

१ पशुभेदे अमरःस्त्रियां ङीष्।

२ नेत्रपिण्डे मेदि॰

३ नयनौषधभेदे चभावप्र॰

४ विदार्य्यां स्त्री राजनि॰ ङीष्। संज्ञायां कन्। हरिताले न॰। स्वार्थे क। विडाले पशौ पु॰ स्त्री॰। संज्ञायां कन्। नेत्रौषधभेदे तद्विधिः भावप्र॰ उक्तो यथा
“विडालको वहिर्लेपो नेत्रे पक्ष्मविवर्जिते। तस्यमात्रा परिज्ञेया मुखालेपविधानवत्”। मुखालेपस्तु
“अङ्गुलस्य चतुर्थांशो मुखालेपः कनिष्ठकः। मध्यमस्तुत्रिभागः स्यादुत्तमोऽर्द्धाङ्गुलो भवेत्”। स्थितिकालोऽपितस्योक्तो यावत् कल्को न शुष्यति। तेनापि गुणहीनःस्यात्तथा दूषयति त्वचम्”। स च
“यष्टीगैरिकसिन्धूत्थ-दार्वीतार्क्ष्यैः समांशकैः। जलपिष्टैर्वहिर्लेपः सर्वनेत्रामयापहः”। तार्क्ष्यं रसाञ्जनम्।
“रसाञ्जनेन वा लेपःपथ्याबिल्वदलैरपि। वचाहरिद्राविश्वैर्वा तथा ना-गरगैरिकैः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विडाल¦ m. (-लः)
1. cat.
2. The eye-ball. E. विड् to divide, to tear, (rats,) Una4di aff. कालन्; also with कन् added, विडालक, and ल being changed to र, विडारक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विडाल [viḍāla] विडालक [viḍālaka], विडालक See बिडाल, बिडालक.

"https://sa.wiktionary.org/w/index.php?title=विडाल&oldid=257585" इत्यस्माद् प्रतिप्राप्तम्