वितत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विततम्, त्रि, (वि + तन् + क्तः ।) विस्तृतम् । (यथा, प्रबोधचन्द्रोदये । ३ । ५ । “उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डा- निल- प्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षौ णयः ॥”) वीणादिवाद्यम् । इत्यमरे ततशब्दार्थदर्शनात् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितत¦ mfn. (-तः-ता-तं)
1. Stretched, spread, expanded.
2. Pervaded, [Page656-a+ 60] diffused.
3. Lengthened.
4. Large, broad.
5. Covered.
6. Performed. n. (-तं) Any stringed instrument. E. वि before, तत stretched.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितत [vitata], p. p.

Spread out, extended, stretched; अमुं यज्ञं विततमेयाय Ch. Up.1.1.7.

Elongated, large, long, broad; विततवपुषा महाहिना Ki.12.22; भवति वितत- श्वासोन्नाहप्रणुन्नपयोधरम् Māl.1.15.

Performed, accomplished, effected; विततयज्ञः Ś.7.34.

Covered.

Diffused.

Gone away; शब्दवेध्यं च विततम् Rām 1.5. 2.

Drawn (as a bow string).

Bent (as a bow); (see तन् with वि).

तम् Any stringed instrument, such as a lute &c.

A shoot, tendril (प्रतान); विचिताश्च महागुल्मा लताविततसंतताः Rām.4.47.12. -Comp. -उत्सवa. one who has arranged a festival. -धन्वन् a. one who has fully drawn or stretched his bow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितत/ वि-तत etc. See. below.

वितत/ वि-तत mfn. spread out , extended etc.

वितत/ वि-तत mfn. diffused , drawn (as a bow-string) RV.

वितत/ वि-तत mfn. bent (as a bow) R.

वितत/ वि-तत mfn. covered , filled Hariv.

वितत/ वि-तत mfn. prepared (as a road) AV.

वितत/ वि-तत mfn. extensive , far-spreading , broad , wide(695481 अम्ind. ) VS. etc.

वितत/ वि-तत n. any stringed instrument (such as a lute etc. ) L.

"https://sa.wiktionary.org/w/index.php?title=वितत&oldid=257732" इत्यस्माद् प्रतिप्राप्तम्