विततिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विततिः, स्त्री, विस्तारः । विपूर्ब्बतनधातोः क्तिप्रत्य- येन निष्पन्ना ॥ (यथा, भागवते । ९ । १० । १५ । “वध्नीहि सेतुमिह ते यशसो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विततिः [vitatiḥ], f.

Extension, expansion; व्रततिविततिभिस्तिरो- हितायाम् Śi.7.45; Ki.6.18.

Quantity, collection, cluster, clump; वंशविततिषु विषक्तपृथुप्रियबालाः Ki.12.47.

A line, row; यदकालमेघविततिर्व्ययूयुजत् Māl.9.47.

"https://sa.wiktionary.org/w/index.php?title=विततिः&oldid=257757" इत्यस्माद् प्रतिप्राप्तम्