वितथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितथम्, त्रि, मिथ्या । इत्यमरः ॥ (यथा, मनुः । ८ । ९४ । “अवाक्शिरास्तमस्यन्धे किल्विषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्म्मनिश्चये ॥” निष्फलः । व्यर्थः । यथा, भागवते । ९ । २० । ३५ । “तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् । मरुत्सोमेन मरुतो भरद्बाजमुपाददुः ॥” पुं, भरद्बाजपुत्त्रः । स च दौष्मन्तेर्भरतस्य पौत्त्रः । यथा, हरिवंशे । ३२ । १८ -- १९ । “ततोऽथ वितथो नाम भरद्बाजात् सुतोऽभवत् । पौत्त्रेऽथ वितथे जाते भरतस्तु दिवं ययौ ॥ वितथञ्चाभिषिच्याथ भरद्वाजो वनं ययौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितथ नपुं।

असत्यवचनम्

समानार्थक:वितथ,अनृत,अलीक,कूट

1।6।21।4।3

अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्. सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम्. श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्. अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितथ¦ त्रि॰ वि + तन--क्थन्। मिथ्याभूते पदार्थे अमरः। स्वार्थेयत्। वितथ्य तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितथ¦ mfn. (-थः-था-थं) False, untrue, vain, futile. E. वि implying re- verse, तथ्य true, अच् aff., and the semivowel rejected; or वि be- fore, तम् to desire, वथन् aff., and म rejected; also वितथ्य f. (-थ्या)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितथ [vitatha], a.

Untrue, false; आजन्मनो न भवता वितथं किलो- क्तम् Ve.3.13;5.41; R.9.8.

Vain, futile; as in वितथप्रयत्न R.2.42. -Comp. -मर्याद a. incorrect in behaviour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितथ/ वि--तथ See. s.v.

वितथ/ वि-तथ mf( आ)n. (fr. वि+ तथा, not so) untrue , false , incorrect , unreal , vain , futile( instr. " falsely " ; थं-कृ, " to revoke , annul ") Mn. MBh. etc.

वितथ/ वि-तथ mf( आ)n. free from( abl. ) A1past.

वितथ/ वि-तथ m. N. of भरद्-वाजHariv.

वितथ/ वि-तथ m. of a partic. class of domestic deities VarBr2S. Hcat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name for भरद्वाज, after his adoption by Bharata: father of Manyu. M. ४९. ३२; वा. ९९. १५६; Vi. IV. १९. १९. भा. IX. २१. 1.
(II)--a god to be worshipped in house building; फलकम्:F1:  M. २५३. २५.फलकम्:/F before building a palace. फलकम्:F2:  Ib. २५५. 8; २६८. १३.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VITATHA : Another name of hermit Dīrghatamas. This Vitatha was the foster-son of Bharata. (For further details see under Bharata 1 and Dīrghatamas).


_______________________________
*3rd word in left half of page 878 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वितथ&oldid=437276" इत्यस्माद् प्रतिप्राप्तम्