वितनु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितनु¦ mfn. (-नुः-न्वी-नु) Thin, graceful, delicate. E. वि and तनु the same.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितनु [vitanu], a.

Delicate.

Beautiful.

Slender.

Bodiless. -नुः The god of love.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितनु/ वि--तनु mf( वी)n. ( वि-)extremely thin or slender MBh.

वितनु/ वि--तनु mf( वी)n. bodiless Ka1vya7d.

वितनु/ वि--तनु mf( वी)n. having no essence or reality TS.

वितनु/ वि--तनु m. the god of love(See. अनङ्ग) Gi1t.

"https://sa.wiktionary.org/w/index.php?title=वितनु&oldid=257834" इत्यस्माद् प्रतिप्राप्तम्