वितर्क्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितर्क् [vitark], 1 U.

To guess, conjecture.

To think, suppose, believe.

To reflect, reason.

To expect, anticipate.

To find out, discover, ascertain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितर्क्/ वि- P. -तर्कयति, to reflect , ponder , think , believe , suppose , conjecture , consider as or take for( acc. ) MBh. Ka1v. etc. ; to find out , ascertain Katha1s.

"https://sa.wiktionary.org/w/index.php?title=वितर्क्&oldid=257906" इत्यस्माद् प्रतिप्राप्तम्