वितस्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितस्तिः, पुं, स्त्री, (वि + तसु उपक्षेपे + “वौ तसेः ।” उणा० ४ । १८१ । इति तिः ।) विस्तृतसकनिष्ठाङ्गुष्ठः । विगत् इति भाषा ॥ तत्पर्य्यायः । द्वादशाङ्गुलः २ । इत्यमरः ॥ (यथा, मार्कण्डेये । ४९ । ३९ । “द्वे वितस्ती तथा हस्तो ब्राह्मतीर्थादिवेष्ट- नम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितस्ति स्त्री-पुं।

कनिष्ठासहिताङ्गुष्टविस्तृतः

समानार्थक:वितस्ति,द्वादशाङ्गुल

2।6।84।1।1

अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः। पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितस्ति¦ पुंस्त्री॰ वि + तस--क्तिच्। द्वादशाङ्गकपरिमाणे वि-रत स मकनिष्ठाबध्य{??}ष्ठान्तपरिमाणे अमरः। [Page4899-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितस्ति¦ f. (-स्तिः) A long span measured by the extended thumb and little finger, considered equal to twelve fingers. E. वि apart, तस् to throw, Una4di aff. क्तिच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितस्तिः [vitastiḥ], [वौ तसेः तिः Uṇ.4.189] A measure of length equal to 12 aṅgulas (being the distance between the extended thumb and the little finger); तेनेदमावृतं विश्वं वितस्तिमधितिष्ठति Bhāg.2.6.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितस्ति/ वि-तस्ति f. (once in Hcat. m. ; prob. fr. तन्)a partic. measure of length (defined either as a long span between the extended thumb and little finger , or as the distance between the wrist and the tip of the fingers , and said to = 12 अङ्गुलs or about 9 inches) S3Br. Gr2S3rS. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a measurement by the little finger, १२ an3gulas; फलकम्:F1: M. ५८. 8; वा. 8. १०४; १०१. १२२; Br. II. 7. ९८.फलकम्:/F in connection with गृहबलिकुण्डम्. फलकम्:F2: M. ९३. 7.फलकम्:/F

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितस्ति स्त्री.
एक माप = 1 पाद = 12 अंगुल (का.शु. 5.9); भा.पि.मे. 2.5.8, मा.श्रौ.सू. 1०.1.4.4. फैलाये हुए अंगूठे एवं कनिष्ठिका के मध्य का दीर्घ विस्तार (वितस्ति = बित्ता) (पक्षं प्रवर्धयति----प्रादेशेन वितस्त्या वा पश्चात् पुच्छम्), आप.श्रौ.सू. 16.17.4 (चयन); कलाई एवं तर्जनी के बीच की दूरी = लगभग नौ इन्च, श.ब्रा. 1०.2.28 = 13 अङ्गुल 6.23 पर कपर्दिभाष्य।

"https://sa.wiktionary.org/w/index.php?title=वितस्ति&oldid=480220" इत्यस्माद् प्रतिप्राप्तम्