सामग्री पर जाएँ

वितीर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितीर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Crossed over, overpassed.
2. Subdued, over- come.
3. Effaced, rubbed out.
4. Conferred, bestowed.
5. Afforded, yielded.
6. Conveyed. E. वि before, तॄ to cross, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितीर्ण [vitīrṇa], p. p.

Crossed or passed over.

Given, bestowed, imparted; करकमलवितीर्णैः U.3.25; Śi.7.67; 17.15.

Gone down, descended; R.6.77.

Conveyed.

Subdued, ovrcome (see तॄ with वि).

Fought (as a battle).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितीर्ण/ वि-तीर्ण mfn. one who has penetrated beyond or crossed or passed or gone over or through etc.

वितीर्ण/ वि-तीर्ण mfn. remote , distant(695593 -तरmfn. more distant) Nir. viii , 9

वितीर्ण/ वि-तीर्ण mfn. given , granted , afforded , bestowed MBh. Ka1v. etc.

वितीर्ण/ वि-तीर्ण mfn. fought (as a battle) Ra1jat.

वितीर्ण/ वि-तीर्ण mfn. forgiven , pardoned Bhartr2.

वितीर्ण/ वि-तीर्ण mfn. performed , produced , accomplished Ra1jat.

वितीर्ण/ वि-तीर्ण mfn. subdued , overcome W.

वितीर्ण/ वि-तीर्ण mfn. effaced id.

"https://sa.wiktionary.org/w/index.php?title=वितीर्ण&oldid=258055" इत्यस्माद् प्रतिप्राप्तम्