वित्तहीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्तहीन¦ mfn. (-नः-ना-नं) Poor, indigent. E. वित्त and हीन void of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्तहीन/ वित्त--हीन mfn. destitute of -wwealth , poor Pan5cat. ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=वित्तहीन&oldid=504352" इत्यस्माद् प्रतिप्राप्तम्