सामग्री पर जाएँ

वित्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्तिः, स्त्री, (विद् + क्तिन् ।) विचारः । लाभः । (यथा, वाजसनेयसं हितायाम् । १८ । १४ । “मे वित्तञ्च मे वित्तिश्च मे भूतञ्च मे भूतिश्च मे यज्ञेन कल्पन्ताम् ॥”) सम्भावना । इति मेदिनी । ते, ५९ ॥ ज्ञानम् । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्ति¦ स्त्री विद--क्तिन्।

१ ज्ञाने

२ लाभे

३ विचारे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्ति¦ f. (-त्तिः)
1. Discussion, discrimination, judgment, investigation.
2. Knowledge.
3. Gain, acquisition.
4. Livelihood. E. विद् to know, &c., aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्तिः [vittiḥ], f. [विद्-क्तिन्]

Knowledge.

Judgment, discrimination, thought.

Gain, acquisition.

Likelihood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्ति f. consciousness Sarvad.

वित्ति f. understanding , intelligence , Sam2hitUp.

वित्ति f. finding , acquisition , gain S3Br. ChUp. Gr2S3rS.

वित्ति f. a find AitBr.

वित्ति f. the being found , existence L.

वित्ति f. ( ifc. )a term of praise g. मतल्लिका-दि.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a जयादेव god: फलकम्:F1: Br. III. 3. 6;फलकम्:/F son of ब्रह्मा with मन्त्र- शरीर। फलकम्:F2: वा. ६७. 6.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=वित्ति&oldid=437290" इत्यस्माद् प्रतिप्राप्तम्