सामग्री पर जाएँ

वित्रस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्रस् [vitras], 1. 4 P. To be frightened or terrified; वित्रस्त- मुग्धहरिणीसदृशैः कटाक्षैः Bh.1.9. -Caus. To terrify, frighten.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्रस्/ वि- P. -त्रसति, -त्रस्यति, to tremble , be frightened MBh. Ka1v. etc. : Caus. -त्रासयति, to cause to tremble , terrify Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=वित्रस्&oldid=258303" इत्यस्माद् प्रतिप्राप्तम्