विद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद, ऌ प श ञौ लाभे । इति कविकल्पद्रुमः ॥ (तुदा०-उभ०-सक०-अनिट् ।) ऌ, अविदत् । प श ञ, विन्दति विन्दते । औ, वेत्ता । इति दुर्गादासः ॥

विद, क ङ ञ चेतनाख्यानवासवादे । इति कवि- कल्पद्रुमः ॥ (चुरा०-आत्म०-उभ०-च-सक०- वासे स्थैर्य्ये च अक०-सेट् ।) चेतना ज्ञानम् । वादः स्थैर्य्यम् । क ङ, वेदयते शास्त्रं धीरः जानातीत्यर्थः । वेदयते स्वार्थं लोकः आख्या- तीत्यर्थः । वेदयते तीर्थे साधुर्वसतीत्यर्थः । वेदयते वृक्षः स्थिरः स्यादित्यर्थः । ञ, वेदयति वेदयते । केचित्तु वादं न पठन्ति । चेतनास्थाने वेदनेति पठित्वा वेदयते वृद्धः व्यथते इत्यर्थः । इत्युदाहरन्ति । अस्माच्च परस्मैपदममन्यमाना जितां सपत्नेन निवेदयिष्यत इति निवेदनं करो- तीत्यर्थे ञौ समादधते । इति दुर्गादासः ॥

विद, ङ धौ मीमांसे । इति कविकल्पद्रुमः ॥ (रुधा०-आत्म०-सक०-अनिट् ।) मीमांसो विचारणम् । ङ ध, विन्ते शास्त्रं धीरः । औ, वेत्ता । इति दुर्गादासः ॥

विद, य ङ औ भावे । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-अक०-अनिट् ।) भावः सत्ता स चेह विद्यमानतैव । य ङ, विद्यते विष्णुः । औ, वेत्ता । इति दुर्गादासः ॥

विद, ल मतौ । इति कविकल्पद्रुमः ॥ (अदा०- पर०-सक०-सेट् ।) ल, वेत्ति । इति दुर्गा- दासः ॥

विदः, पुं, पण्डितः । विदधातोः कर्त्तरि कप्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद¦ सुखाद्यनुभवे आख्याने, वादे च सक॰ वासे अल॰ चु॰उभ॰ सेट्। वेदयति ते अवीविदत् त।

विद¦ लाभे तु॰ उभ॰ सक॰ अनिट् मुचादि। विन्दति ते। ऌदित् अविदत् अवित्त। विनेद विविदे। विन्नं वित्तम्।

विद¦ मीमांसे रुधा॰ आ॰ सक॰ अनिट्। विन्ते अवित्त।

विद¦ भावे, दिवा॰ आ॰ वक॰ विनिट्। विद्यते आवित्त। [Page4900-a+ 38]

विद¦ ज्ञाने अदा॰ पर॰ सक॰ सेट्। वेत्ति॰ वेद। अवेदीत्।

विद¦ पु॰ विद--क।

१ पण्डिते अमरः

२ बुधग्रह च ज्यो॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदः [vidḥ], 1 A learned man, wise man or Paṇḍita.

The planet Mercury.

दा Knowledge, learning.

Understanding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद mfn. =prec.(See. को-, त्रयी-, द्वि-व्)

विद m. knowledge , discovery(See. दुर्-व्)

विद m. N. of a man(See. बिद).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a मन्त्रकृत्--a मध्य माध्वर्यु। Br. II. ३२. १०५; वा. ५९. ९६.
(II)--a mukhya गण. वा. १००. १८.
"https://sa.wiktionary.org/w/index.php?title=विद&oldid=437291" इत्यस्माद् प्रतिप्राप्तम्