सामग्री पर जाएँ

विदग्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदग्धः, त्रि, (वि + दह + क्तः ।) नागरः । इति त्रिकाण्डशेषः ॥ (यथा देवीभागवते । ९ । “विदग्धाया विदग्धेन सङ्गमो गुणवान् भवेत् ॥”) निपुणः । इति त्रिकाण्डशेषः ॥ (यथा आर्य्या- सप्तशत्याम् । ५०६ । “लिप्तं न मुखं नाङ्गं न पक्षती चरणाः परा- गेण । अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥”) पण्डितः । इति शब्दरत्नावली ॥ (विशेषेण दग्धः । यथा, सुश्रुते । ४ । १ । “शोफयोरुपनाहन्तु कुर्य्यादामविदग्धयोः । अविदग्धः शमं याति विदग्धः पाकमेति च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदग्ध¦ त्रि॰ वि + दह--क्त।

१ नागरे त्रिका॰

२ निपुणे राजनि॰

३ पण्डिते च शब्दच॰।

४ नायिकाभेदे स्त्री रसगञ्जरी। परकीयशब्दे

४२

३३ पृ॰ दृश्यम्।

५ विशेषेण दग्धे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदग्ध¦ mfn. (-ग्धः-ग्धा-ग्धं)
1. Clever, shrewd, knowing.
2. Sharp, witty.
3. Intriguing.
4. Undigested.
5. Burnt. m. (-ग्धः)
1. A libertine, a lecher, an intriguer.
2. A learned or cleverman, a scholar, a Pan- dit f. (-ग्धा) A sharp knowing woman. E. वि before, दह् to burn, aff. क्त। [Page657-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदग्ध [vidagdha], p. p.

Burnt up, consumed by fire.

Cooked.

Digested.

Destroyed, decomposed.

Clever, shrewd, sharp, subtle; नाविदग्धः प्रियं ब्रूयात् Pt.1. 164; U.4.21.

Crafty, artful, intriguing.

Unburnt or ill-digested.

Lovely, charming.

Respectable (as dress &c.).

Mature (as a tumour).

Tawny, reddish.

ग्धः A wise or learned man, scholar; वृद्धा विदग्धाः प्रविशन्त्यत्र विप्राः Mb.3.133.5.

A libertine. -ग्धा A shrewd and clever woman, an artful woman. -Comp. -परिवृद्धता the turning acid and swelling (of food in the stomach). -परिषद् f. an assembly of clever people. -वचन a. clever in speech.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदग्ध/ वि--दग्ध mfn. (for 2. See. वि-दह्)undigested W.

विदग्ध/ वि-दग्ध See. वि-दह्below.

विदग्ध/ वि-दग्ध mfn. burnt up , consumed S3Br. Kaus3.

विदग्ध/ वि-दग्ध mfn. inflamed Sus3r.

विदग्ध/ वि-दग्ध mfn. cooked by internal heat as by the fire of digestion , digested ib.

विदग्ध/ वि-दग्ध mfn. decomposed , corrupted , spoiled , turned sour ib.

विदग्ध/ वि-दग्ध mfn. mature (as a tumour) Bhpr.

विदग्ध/ वि-दग्ध mfn. tawny or reddish brown (like impure blood) L.

विदग्ध/ वि-दग्ध mfn. clever , shrewd , knowing , sharp , crafty , sly , artful , intriguing MBh. Ka1v. etc.

विदग्ध/ वि-दग्ध m. tawny (the colour) L.

विदग्ध/ वि-दग्ध m. a clever man , scholar , Pandit W.

विदग्ध/ वि-दग्ध m. a libertine , intriguer ib.

विदग्ध/ वि-दग्ध m. N. of a teacher of the वाजसनेयिन्s S3Br.

"https://sa.wiktionary.org/w/index.php?title=विदग्ध&oldid=258393" इत्यस्माद् प्रतिप्राप्तम्