विदर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदरम्, क्ली, (विदीर्य्यतीति । वि + दॄ + अच् ।) विश्वसारकम् । इति शब्दचन्द्रिका ॥ फणीमनसा इति भाषा ॥ (विदीर्णे, त्रि । यथा, कामन्दकीये नीतिसारे । १९ । १० । ‘अल्पवृक्षोपला च्छिद्रा लतिका विदरा स्थिरा । निःशर्करा च निःपङ्का सापसारा च वारिभूः ॥’)

विदरः, पुं, (वि + दॄ + “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् ।) विदरणम् । फाटन इति चेरण इति च भाषा । तत्पर्य्यायः । स्फुटनम् २ भिदा ३ । इत्यमरः ॥ दारणम् ४ विदारणम् ५ । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदर पुं।

द्विधाभावः

समानार्थक:विदर,स्फुटन,भिद्

3।2।5।2।4

पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि। सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदर¦ न॰ वि + दॄ--अच्। (फणिमनसा) वृक्षे शब्दर॰। भावे अप्

२ विदलीकरणे पु॰ शब्दर॰। प्रा॰ ब॰।

३ विगतभये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदर¦ m. (-रः) Tearing, rending. n. (-रं) The Indian prickly-pear, (Cactus Indicus.) “फणिमनसा”। E. वि before, दृ to tear, aff. अप् or अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदरः [vidarḥ], 1 Breaking, bursting, rending.

A cavity, a slit; अदूरजाग्रद्विदरप्रणालीरेखा N.8.38. -रम् the prickly pear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदर/ वि--दर mf( आ)n. (for 2. See. under वि-दॄ)free from cracks or holes Ka1m.

विदर/ वि-दर वि-दरणSee. under विदॄ, p. 966 , col. 1.

विदर/ वि-दर m. (for 1. See. p. 950 , col. 3) tearing asunder , rending L.

विदर/ वि-दर m. a crevice , fissure Naish.

विदर/ वि-दर n. Cactus Indicus (prob. the flower) L.

"https://sa.wiktionary.org/w/index.php?title=विदर&oldid=258495" इत्यस्माद् प्रतिप्राप्तम्