विदर्भराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदर्भराजः, पुं, (विदर्भानां राजा । “राजाहः- सखिभ्यष्टच् ।” इति टच् ।) विदर्भदेशाधि- पतिः । तस्य नामान्तरं भीमराजः । यथा, -- “स्मरोपतप्तोऽपि भृशं न स प्रभु- र्विदर्भराजं तनयामयाचत । त्यजन्त्यसून् शर्म्म च मानिनो वरं त्यजन्ति न त्वेकमयाचितव्रतम् ॥ इति पूर्ब्बनैषधे । १ । ५० ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदर्भराज/ वि-दर्भ---राज m. (or जन्) id. R. (696045 ज-धानीf. the capital of -V विदर्भCat. ; 696045.1 ज-पुत्रीf. patr. of रुक्मिणीS3is3. )

"https://sa.wiktionary.org/w/index.php?title=विदर्भराज&oldid=258522" इत्यस्माद् प्रतिप्राप्तम्