विदर्भा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदर्भाः [vidarbhāḥ], (m. pl.) [विगताः दर्भाः कुशा यतः Tv.]

N. of a district, the modern Berar; अस्ति विदर्भो नाम जनपदः Dk.; अस्ति विदर्भेषु पद्मपुरं नाम नगरम् Māl.1; R.5.4,6; N.1.5.

The natives of Vidarbha.

र्भः A king of the Vidarbhas.

Any dry or desert soil. -Comp. -जा, -तनया, -राजतनया, -सुभ्रूः epithets of Damayantī, daughter of the king of the Vidarbhas. -जा N. of the wife of Agastya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदर्भा/ वि-दर्भा f. N. of the capital city of -V विदर्भ(= कुण्डिन) MBh.

विदर्भा/ वि-दर्भा f. of a river Hariv.

विदर्भा/ वि-दर्भा f. of a daughter of उग्रand wife of मनुचाक्षुषMa1rkP.

"https://sa.wiktionary.org/w/index.php?title=विदर्भा&oldid=258533" इत्यस्माद् प्रतिप्राप्तम्