विदल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदलम्, क्ली, (विघट्टितं दलं यस्य ।) द्बिधाकृत- कलायादि । दालि इति भाषा । स्वर्णादेरव- यवः । दाडिमकल्कः । वंशादिकृतपात्रविशेषः । इति क्लीवलिङ्गसंग्रहे अमरभरतौ ॥

विदलः, पुं, (विघट्टितानि दलानि यस्य ।) रक्त- काञ्चनः । इति शब्दरत्नावली ॥ पिष्टकः । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदल¦ त्रि॰ विशेषेण दल्यते दल--घञर्थे क।

१ द्विधाभूते

२ दाडिमकल्के

३ वंशादिपात्रे

४ स्वर्णादेरवयवे च न॰।

५ कलायादौ न॰ अमरभरतौ

६ रक्तकाञ्चने

७ पिष्टके न॰शब्दच॰।

८ त्रिवृति (तेओडि) स्त्री राजनि॰। प्रा॰ ब॰।

९ दलशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदल¦ mfn. (-लः-ला-लं)
1. Opened, expanded, blown, (as a flower, &c.)
2. Rent, split. n. (-लं)
1. A shallow basket made of split bamboos, a vessel of wicker work.
2. Split peas.
3. Pomegranate bark.
4. The cuttings or chips of any substance, that which has been pared or split. m. (-लः)
1. Dividing, separating.
2. A cake.
3. Mountain- ebony, (Bauhinia variegata, &c.) E. वि before, दल tearing, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदल [vidala], a.

Split, rent asunder.

Opened, blown (as a flower &c.).

लः Dividing, separating.

Rending, splitting.

A cake.

Mountain ebony.

लम् A basket of split bamboos or any vessel of wicker-work; cf. Y.1.182.

The bark of pomegranate.

A twig; शिफाविदलरज्ज्वाद्यैर्विदध्यान्नृपतिर्दमम् Ms.9. 23.

The chips of a substance.

Split peas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदल/ वि--दल mfn. (for 2. See. वि-दल्)leafless MW.

विदल/ वि-दल mf( आ)n. (See. बिदल; for 1. See. p. 950 , col. 3) rent asunder , split Gr2ihya1s.

विदल/ वि-दल mf( आ)n. expanded , blown S3is3.

विदल/ वि-दल m. rending , dividing , separating W.

विदल/ वि-दल m. sweetmeats , a cake L.

विदल/ वि-दल m. Bauhinia Variegata L.

विदल/ वि-दल n. anything split or pared , a chip , piece , fragment Gaut. Ma1rkP. Sus3r. etc.

विदल/ वि-दल n. split bamboo , a cane Mn. ix , 230

विदल/ वि-दल n. wicker-work Ya1jn5. i , 85

विदल/ वि-दल n. a split pea Sus3r.

विदल/ वि-दल n. pomegranate bark L.

"https://sa.wiktionary.org/w/index.php?title=विदल&oldid=258565" इत्यस्माद् प्रतिप्राप्तम्