विदा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदा, स्त्री, (विद् ज्ञाने + “षिद्भिदादिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । टाप् ।) ज्ञानम् । बुद्धिः । इति मेदिनी । दे, १४ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदा¦ स्त्री विद--अङ्।

१ ज्ञाने

२ बुद्धौ च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदा¦ f. (-दा)
1. Knowledge.
2. Intellect, understanding. E. विद् to know, अङ् and टाप् affs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदा/ वि- P. -ददाति, to give out , distribute , grant R.

विदा/ वि- (or दो, not separable fr. 4. दा) P. -दाति, or -द्यति( ind.p. -दित्य) , to cut up , cut to pieces , bruise , pound VS. ; to untie , release , deliver from( abl. ) S3Br. ; to destroy Hariv.

"https://sa.wiktionary.org/w/index.php?title=विदा&oldid=258619" इत्यस्माद् प्रतिप्राप्तम्