विदार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदारः, पुं, (वि + दॄ + घञ् ।) जलोच्छ्वासः । विदारणम् । इति मेदिनी । रे, ११६ ॥ युद्धम् । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदार¦ पु॰ वि + दृ--णिच् भावादी अच्।

१ विदारणे

२ जलो-च्छ्वासे च मेदि॰।

३ युद्धे हेमच॰।

४ द्विधाकरणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदार¦ m. (-रः)
1. Tearing, rending.
2. War, battle.
3. An inundation, an overflow, the rising of a river or pond above its banks. f. (-री)
1. A plant, (Hedysarum gangeticum.)
2. A climbing palnt, (Ipomœa paniculata.)
3. Bubo, swelling in the groin, &c. E. वि before, दृ to tear, to divide, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदारः [vidārḥ], 1 Rending or cutting asunder, splitting.

War, battle.

An inundation, overflowing (of a tank, river &c.).

री A swelling in the groin.

A species of medicinal plant (सालवण); विदारी वातपित्तघ्नी वल्या वृष्या रसायनी Rājavallabha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदार/ वि-दार रक, रणSee. under वि-दॄ, p. 966 , col. 1.

विदार/ वि-दार m. tearing or rending asunder , cutting , splitting Ka1v. Vop.

विदार/ वि-दार m. war , battle L.

विदार/ वि-दार m. an inundation , overflow L.

"https://sa.wiktionary.org/w/index.php?title=विदार&oldid=258642" इत्यस्माद् प्रतिप्राप्तम्