विदारण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदारणम्, क्ली, (वि + दॄ + णिच् + भावे ल्युट् ।) विडम्बः । भेदः । इति मेदिनी । णे, १०७ ॥ (यथा, हरिवंशे । ९५ । ७९ । “आयुधावाप्तिरत्रैव वपुषो वैष्णवस्य च । लक्ष्म्याश्च तेजसश्चैव व्यूहानाञ्च विदारणम् ॥”) मारणम् । इति शब्दरत्नावली ॥

विदारणः, पुं, स्त्री, (विदार्य्यन्ते शत्रवोऽस्मिन्निति । वि + दॄ + णिच् + ल्युट् ।) युद्धम् । इति मेदिनी । णे, १०७ ॥ (विदारयतीति । वि + दॄ + णिच् + ल्युः । विदारके, त्रि । यथा, मार्क- ण्डेये । २० । २ । “तस्यात्मजो महावीर्य्यो बभूवारिविदारणः ॥”)

विदारणः, पुं, (विदार्य्यतेऽसौ इति । वि + दॄ + णिच् + कर्म्मणि ल्युट् ।) कर्णिकारवृक्षः । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदारण¦ न॰ वि + दॄ णिच्--भावादौ ल्युट्।

१ भेदने

२ विडम्बेच मेदि॰।

३ मारणे शब्दर॰।

४ युद्धे पुंस्त्री॰ मेदि॰।

५ कर्णिकारवृक्षे पु॰ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदारण¦ n. (-णं)
1. Tearing, breaking, splitting, severing, dividing.
2. Paining, afficting.
3. Killing, slaughter. mf. (-णः-णा) War, battle. m. (-णः) A tree, (Pterospermum acerifolium.) E. वि before, दृ to tear, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदारणः [vidāraṇḥ], 1 A tree or rock in the middle of a stream (to which a boat is fastened).

War, battle.

The Karṇikāra tree. -णा War, battle.

णम् Rending, splitting, tearing, ripping up, breaking, (often with the force of an adj. at the end of comp.); श्रुतं सखे श्रवणविदारणं वचः Mu.5.6; युवजनहृदयविदारणमनसिज- नखरुचिकिंशुकजाले Gīt.1; Ki.14.54.

Afflicting, tormenting.

Killing, slaughter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदारण/ वि- mf( ई)n. tearing or rending asunder , breaking , splitting , cleaving , piercing , crushing , lacerating MBh. R. etc.

विदारण/ वि- m. Pterospermum Acerifolium L.

विदारण/ वि- m. a tree or rock in the middle of a stream to which a boat is fastened MW.

विदारण/ वि- n. the act of tearing asunder etc. MBh. Ka1v. etc.

विदारण/ वि- n. hewing down , wasting (of a forest) Inscr.

विदारण/ वि- n. opening wide (the mouth) S3am2k.

विदारण/ वि- n. repelling , rejecting Katha1s.

विदारण/ वि- n. killing L.

विदारण/ वि- n. = विडम्बor बनL.

विदारण/ वि- n. (also) f( आ). war , battle L.

"https://sa.wiktionary.org/w/index.php?title=विदारण&oldid=258654" इत्यस्माद् प्रतिप्राप्तम्