विदाह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदाह¦ m. (-हः)
1. Heat, burning.
2. Pungency. E. वि before, दह् to burn, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदाहः [vidāhḥ], 1 Burning.

Great heat, inflammation.

Pungency, sharpness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदाह/ वि-दाह m. burning , heat , inflammation (also applied to the action or to a diseased condition of the bile) , Sus3r. S3a1rn3gS.

विदाह/ वि-दाह m. the turning acid (of food in the stomach) Car.

"https://sa.wiktionary.org/w/index.php?title=विदाह&oldid=258707" इत्यस्माद् प्रतिप्राप्तम्