विदाहिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदाहिन्¦ न॰ वि + दह--णिनि। दाहजनकद्रव्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदाहिन्¦ mfn. (-ही-हिनी-हि)
1. Burning, hot.
2. Pungent, acrid. E. वि before, दह् to burn, aff. घिनुण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदाहिन् [vidāhin], m. A substance causing inflammation; कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः Bg.17.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदाहिन्/ वि- mfn. burning , scorching , hot(696104 हि-त्वn. ) La1t2y. Sus3r. Bhpr.

विदाहिन्/ वि- mfn. pungent , acrid W.

"https://sa.wiktionary.org/w/index.php?title=विदाहिन्&oldid=258722" इत्यस्माद् प्रतिप्राप्तम्