विदित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदितम्, त्रि, (विद् + क्तः ।) अवगतम् । इत्य- मरः ॥ (यथा, महाभारते । ७ । २८ । २२ । “सबाणः सधनुश्चाहं ससुरासुरमानुषान् । शक्तो लोकानिमान् जेतुं तच्चापि विदितं तव ॥”) अर्थितम् । इति मेदिनी । ते, १०९ ॥ उपगमः । इति शब्दरत्नावली ॥

विदितः, पुं, (विदितं ज्ञानमस्यास्तीति । अर्श- आदित्वात् अच् ।) कविः । इति जटाधरः ॥ (ज्ञानाश्रये, त्रि । यथा, किराते । १ । १ । “श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । सवर्णिलिङ्गी विदितः समाययौ यधिष्ठिरं द्बैतवने वनेचरः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदित वि।

अवगतम्

समानार्थक:बुद्ध,बुधित,मनित,विदित,प्रतिपन्न,अवसित,अवगत

3।1।108।1।4

बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते। उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्.।

पदार्थ-विभागः : , द्रव्यम्

विदित वि।

अङ्गीकृतम्

समानार्थक:ऊरीकृत,उररीकृत,अङ्गीकृत,आश्रुत,प्रतिज्ञात,सङ्गीर्ण,विदित,संश्रुत,समाहित,उपश्रुत,उपगत

3।1।109।1।2

सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्. ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदित¦ त्रि॰ विद--क्त।

१ ज्ञाते अमरः

२ प्रार्थिते च मेदि॰

३ कवौ पु॰ जटा॰। भावे--क्त।

४ विख्यातौ

४ उपगमेशब्दच॰

५ ज्ञाने च। तदस्यास्ति अच्।

६ ज्ञातरि त्रि॰।
“विदितः समाययाविति” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदित¦ mfn. (-तः-ता-तं)
1. Known, understood.
2. Promised, agreed, assented.
3. Represented, submitted, solicited.
4. Apprised, in- formed, who or what knows. m. (-तः) A sage, a learned man. n. (-तं) Information, representation. E. विद् to know, &c., aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदित [vidita], p. p.

Known, understood, learnt; अविदित- गतयामा रात्रिरेव व्यरंसीत् U.1.27.

Informed.

Renowned, celebrated, well-known; भुवनविदिते वंशे Me.6.

Promised, agreed to. -तः A learned man, scholar.

तम् Knowledge, information.

Celebrity, fame.

Acquisition, gaining.

Comp. आत्मन् Celebrated; तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः Rām.1.42.7.

One who knows oneself; ततो नित्यानुगस्तेषां विदितात्मा महामतिः Rām.2.13.22. -m. the almighty (परमेश्वर); सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः Mb.12.268.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदित mfn. known , understood , learnt , perceived , known as( nom. ) AV. etc. ( विदितम् अस्तु वःor अस्तु वो विदितम्, " let it be understood by you " , " know that ")

विदित mfn. promised , agreed L.

विदित mfn. represented W.

विदित mfn. apprised , informed ib.

विदित m. a learned man , sage W.

विदित n. information , representation W.

"https://sa.wiktionary.org/w/index.php?title=विदित&oldid=258731" इत्यस्माद् प्रतिप्राप्तम्