विदिशा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदिशा¦ f. (-शा) Name of a river in Ma4lava.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदिशा [vidiśā], 1 N. of the capital of the district called दशार्ण; तेषां (दशार्णानां) दिक्षु प्रथितविदिशालक्षणां राजधानीम् Me. 24.

N. of a river in Mālvā.

= विदिश् q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदिशा/ वि--दिशा f. an intermediate quarter or region MBh. Hariv.

विदिशा/ वि--दिशा f. N. of a river and the town situated on it (the capital of the district of Dasarna now called Bilsa) MBh. Ka1lid. etc.

विदिशा/ वि--दिशा f. of a town situated on the वेत्रवतीKa1d.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--R. from the परियात्र hill in भारतवर्ष. Br. II. १६. २८; वा. ४५. ९८.
(II)--a city. Vi. III. १८. ६५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vidiśā  : f.: Name of a river.

One of the rivers who, in bodily form (2. 9. 21), wait on Varuṇa in his Sabhā 2. 9. 18, 22; listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 27, 13; all the rivers listed here are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*1st word in right half of page p441_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vidiśā  : f.: Name of a river.

One of the rivers who, in bodily form (2. 9. 21), wait on Varuṇa in his Sabhā 2. 9. 18, 22; listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 27, 13; all the rivers listed here are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*1st word in right half of page p441_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विदिशा&oldid=446462" इत्यस्माद् प्रतिप्राप्तम्