सामग्री पर जाएँ

विदिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदिक्, [श्] स्त्री, (दिग्भ्यां विगता ।) दिशो- र्मध्यम् । अग्निनिरृतिवाय्वीशानकोणचतुष्टयम् । तत्पर्य्यायः । अपदिशम् २ । इत्यमरः ॥ प्रदिक् ३ । इति जटाधरः ॥ विदिशम् ४ । इति शब्दरत्नावली ॥ कोणः ५ । इति राज- निर्घण्टः ॥ (यथा, भागवते । ४ । १७ । १६ । “सा दिशो विदिशो देवी रोदसी चान्तरं तयोः । धावन्ती तत्र तत्रैनं ददर्शानुद्यतायुधम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदिश् स्त्री।

अग्न्यादिकोणस्य_नाम

समानार्थक:अपदिशम्,विदिश्

1।3।5।2।2

ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती। क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदिश्¦ स्त्री विगता दिशौ। दिशोर्मध्ये अग्निनिरृति-वाथ्वीशानकोणचतुष्टये अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदिश् [vidiś], f. An intermediate point of the compass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदिश्/ वि--दिश् f. an intermediate point of the compass (as south east) VS. etc.

विदिश्/ वि--दिश् mfn. going into different quarters or regions Ka1tyS3r.

विदिश्/ वि-दिश् etc. See. p. 950 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=विदिश्&oldid=258754" इत्यस्माद् प्रतिप्राप्तम्