विदूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदूरः, त्रि, (विशिष्टं दूरं यस्य ।) अतिदूरस्थ- देशादि । यथा, -- “मासानष्टौ तव जलधरोत्कण्ठया शुष्ककण्ठः सारङ्गोऽसौ युगशतमिव व्यानिनायातिकृ- च्छ्रात् । आस्तां तावन्नवजलकणाभाजनत्वं विदूरे वर्षारम्भप्रथमसमये दारुणो वज्रपातः ॥” इति चातकाष्टकम् ॥ (पर्व्वतविशेषे, पुं । यथा, कुमारे । १ । २४ । “तया दुहित्रा सुतरां सवित्री- स्कुरत्प्रभामण्डलया चकाशे । विदूरभूमिर्नवमेघशब्दा- दुद्भिन्नया रत्नशलाकयेव ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदूर¦ न॰ विशिष्टं दूरम्।

१ अतिदूरे

२ तत्रस्थे पदार्थे त्रि॰।
“विदूरे केयूरे कुरु” इति सा॰ द॰

३ परि॰।

३ वैदूर्य्यमणि-सम्भवस्थाने पु॰
“विदूरभूमिर्नवमेघशब्दात्” कुमारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदूर¦ mfn. (-रः-रा-रं) Very far or remote. m. (-रः) Name of a mountain whence the Lapis Lazuli is brought. E. वि intervening, दूर distant.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदूर [vidūra], a. Remote, distant; सरिद् विदूरान्तरभावतन्वी R.13. 48; U.6.39. -रः N. of a mountain or city from which the Vaidūrya jewel or lapis lazuli is brought; विदूर- भूमिर्नवमेघशब्दादुद्भिन्नया रत्नशलाकयेव Ku.1.24; see Malli. thereon, as well as on Śi.3.45; तत्र तस्मै विदूराद्रिरविदूर इवाभवत् Śiva B.3.11. (The forms विदूरम्, विदूरेण, विदूर- तस् or विदूरात् are often used adverbially in the sense of 'from a distance', 'from afar', 'at a distance', 'far off'; वयं वत विदूरतः क्रमगता पशोः कन्यका Māl.3.18.)-Comp. -अद्रिः, -भूधरः See विदूरः; a legendary mountain located in Ceylon and supposed to produce jewels at the rumbling of clouds for the benefit of all comers; घनध्वानजरत्नमेदुरः तथा विदूराद्रिः N.12.55; यस्योत्थिताभिनव- रत्नशलाकयेव लक्ष्मीरुरःस्थलविदूरभुवा विदध्रे Haravijaya 16.25; रत्नाङ्कुररोमाञ्चकञ्चुकिनि विदूरभूधरे Yaśastilaka 3. -ग a. spreading far and wide. -जम् the lapis lazuli. -विगतa. of lowest origin. -संश्रव a. audible a long way off.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदूर/ वि--दूर See. s.v.

विदूर/ वि-दूर mf( आ)n. very remote or distant S3a1n3khS3r. Ka1v. etc. ( acc. with कृ, to remove ; 696148 वि-दूरम्ind. far distant , far away TBr. ; वि-दूरात्or र-तस्, from afar , far away ; रे, far distant ; रibc. far , from afar)

विदूर/ वि-दूर mf( आ)n. far removed from , not attainable by( gen. ) BhP.

विदूर/ वि-दूर mf( आ)n. ( ifc. )not caring for ib.

विदूर/ वि-दूर m. N. of a son of कुरुMBh. ( B. )

विदूर/ वि-दूर m. of a mountain or town or any locality S3is3. Sch. (See. Pa1n2. 4-3 , 84 )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIDŪRA : A king of the Kuru dynasty. He was the son born to the great king Kuru by Śubhāṅgī, a damsel of Dāśārha family. Vidūra married Sampriyā, a princess of Madhu royal family. A son named Anaśvā was born to her. (M.B. Ādi Parva, Chapter 95, Stanzas 39-40).


_______________________________
*1st word in left half of page 850 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विदूर&oldid=437307" इत्यस्माद् प्रतिप्राप्तम्