विदूषक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदूषकः, त्रि, (विदूषयति आत्मानमिति । वि + दूष + णिच् + ण्वुल् ।) कामुकः । तत्पर्य्यायः । षिड्गः २ व्यलीकः ३ षट्प्रज्ञः ४ काभकेलिः ५ पीठकेलिः ६ पीठमर्द्दः ७ भविलः ८ छिदुरः ९ विटः १० । इति त्रिकाण्डशेषः ॥ चाटुवटुः ११ वासन्तिकः १२ केलिकिलः १३ वैहासिकः १४ प्रहासी १५ प्रीतिदः १६ । इति हेम- चन्द्रः ॥ परनिन्दाकरः । इति मेदिनी । के, २१४ ॥ तत्पर्य्यायः । खलः २ रञ्जकः ३ अभीकः ४ क्रूरः ५ सूचकः ६ कण्टकः ७ नागः ८ मलिनास्यः ९ परद्वेषी १० । इति शब्दमाला ॥ चतुर्धा- नायकान्तर्गतनायकविशेषः । तस्य लक्षणं यथा । अङ्गादिवैकृत्यैर्हास्यकारी विदूषकः । अस्योदाहरणं यथा, -- “आनीय नीरजमुखीं शयनोपकण्ठ- मुत्कण्ठतोऽस्मि कुचकञ्चुकमोचनाय । अत्रान्तरे मुहुरकारि विदूषकेण प्रातस्तनस्तरुणकुक्कुटकण्ठनादः ॥” इति रसमञ्जरी ॥ (अयन्तु शृङ्गारसहायः । यथा, साहित्यदर्पणे । ३ । ७७ । “शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः । भक्ता नर्म्मसु निपुणाः कुपितबघूमानभञ्जनाः शुद्धाः ॥” दूषणकारके, त्रि । यथा, भागवते । ५ । ६ । १० । “येनह वाव कलौ मनुजापसदा देवमाया- विमोहिताः **** ब्रह्मब्राह्मणयज्ञपुरुष- लोकविदूषकाः प्रायेण भविष्यन्ति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदूषक¦ पु॰ विदूषयति वि + द्रष--णिच्--ण्वुल्।

१ शृङ्गाररस-सहायभदे

२ परनिन्दके त्रि॰ मेदि॰।
“शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः। भक्तानर्मसु निपुणाः कुपितिबधूमानभञ्जनाः शुद्धाः। कुसुम-वसन्ताद्यभिधाः कर्मवपुर्वेशभाषाद्यैः। हास्यकरः, कल-हरतिर्विदूषकः स्यात् स्वकर्मज्ञः” सा॰ द॰

३ व॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदूषक¦ mfn. (-कः-षिका-कं)
1. Facetious, witty, a wag, a jester.
2. Cen- sorious, detracting, a detractor or abuser of other people. m. (-कः)
1. An actor, especially an interlocutor with the audience between the acts or scenes, a jester, a buffoon.
2. (In dramatic language,) The humble and jocose companion of the principal character.
3. A catamite. f. (-की) Corrupting, contaminating. E. वि before, दूष् to be or make bad, aff. क्वुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदूषक [vidūṣaka], a. (-की f.)

Defiling, polluting, contaminating, corrupting.

Detracting, abusing.

Witty, humorous, jocular.

कः A jester, buffon.

Particularly, the humorous companion and confidential friend of the hero in a play, who excites mirth by his quaint dress, speeches, gestures, appearances &c., and by allowing himself to be made the butt fo ridicule by almost every body; the S. D. thus defines him: कुसुमवसन्ताद्यभिधः कर्मवपुर्वेशभाषाद्यैः । हास्यकरः कलहरतिर्विदूषकः स्यात् स्वकर्मज्ञः ॥ 79; cf. also शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः । भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ॥ ibid.

A libertine, lecher.

A critic; an opponent; प्राशंसि संसद्गुरुणापि चार्वी चार्वाकता सर्वविदूषकेण N.1.57.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदूषक/ वि-दूषक mfn. defiling , disgracing BhP.

विदूषक/ वि-दूषक mfn. facetious , witty W.

विदूषक/ वि-दूषक m. a jester , wag , buffoon ( esp. in dram. ) the jocose companion and confidential friend of the hero of a play (he acts the same confidential part towards the king or hero , that her female companions do towards the heroine ; his business is to excite mirth in person and attire , and to make himself the universal butt ; a curious regulation requires him to be a Brahman , or higher in caste than the king himself ; See. IW. 474 ) Hariv. Ka1v. Sa1h. etc.

विदूषक/ वि-दूषक m. a libertine , catamite L.

विदूषक/ वि-दूषक m. N. of a Brahman Katha1s.

"https://sa.wiktionary.org/w/index.php?title=विदूषक&oldid=504354" इत्यस्माद् प्रतिप्राप्तम्