विदेघ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदेघ/ वि--देघ m. (older form of वि-देहSee. )N. of a man S3Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Videgha is the name of a man, Māthava, in the Śatapatha Brāhmana.[१] It is legitimate to assume[२] that it is a name given to him as king of the Videghas who are the later Videhas.

  1. i. 4, 1, 10 et seq.
  2. Cf. Eggeling, Sacred Books of the East, 12, xli, n. 4;
    104, n.;
    Weber Indische Studien, 1, 170;
    Indische Streifen, 1, 13;
    Indian Literature, 134.
"https://sa.wiktionary.org/w/index.php?title=विदेघ&oldid=474591" इत्यस्माद् प्रतिप्राप्तम्