विद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्धः, त्रि, (विध्यते स्मति । व्यध + क्तः ।) छिद्रितः । इत्यमरः ॥ क्षिप्तः । सदृशः । वाधितः । इति मेदिनी । धे, १६ ॥ (यथा, मार्कण्डेये । ५० । ७० । “तरुगुल्मादिभिर्द्वारं न विद्धं यस्य वेश्मनः । मर्म्मभेदोऽथवा पुंसस्तत् श्रेयो भवनं न ते ॥”) ताडितः । इत्यजयपालः ॥ (यथा, विष्णुसंहि- तायाम् । २० । ४४ । “नाकाले म्रियते कश्चित् विद्धः शरशतरपि । कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्ध वि।

छिद्रितः

समानार्थक:वेधित,छिद्रित,विद्ध

3।1।99।2।3

प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते। वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्ध¦ त्रि॰ व्यध॰ क्त।

१ छिद्रिते अमरः।

२ क्षिप्ते

३ सदृशे

४ याधिते मेदि॰

५ ताडिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Pierced, perforated.
2. Thrown, cast, directed, sent.
3. Like, resembling.
4. Opposed, impeded.
5. Beaten, whip- ped. m. (-द्धः) A tree, (Echites scholaris.) n. (-द्धं) A wound. E. विध् to pierce, or व्यध् to beat, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्ध [viddha], p. p. [व्यध्-क्त]

Pierced, penetrated; wounded, stabbed.

Beaten, whipped, lashed.

Thrown, directed, sent.

Opposed.

Resembling.

Wise, learned; L. D. B.

Mutually clung; मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम् Mb.1.27.37. -द्धः Clypera Hernandifolia (Mar. पहाडमूळ). -द्धम् A wound. -Comp. -कर्णa. having bored ears.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्ध mfn. ( p.p. of व्यध्)pierced , perforated , penetrated , stabbed , struck , wounded , beaten , torn , hurt , injured AV. etc.

विद्ध mfn. cleft , split , burst asunder MBh.

विद्ध mfn. (with शूलायाम्)impaled Katha1s.

विद्ध mfn. opposed , impeded L.

विद्ध mfn. thrown , sent L.

विद्ध mfn. stung , incited , set in motion BhP.

विद्ध mfn. filled or affected or provided or joined or mixed with( instr. or comp. ) Hariv. VarBr2S. BhP.

विद्ध mfn. like , resembling S3rutab.

विद्ध m. Echites Scholaris L.

विद्ध n. a wound MW.

विद्ध etc. See. p. 966 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=विद्ध&oldid=259062" इत्यस्माद् प्रतिप्राप्तम्