सामग्री पर जाएँ

विद्याचण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्याचणः, (विद्यया वित्तः । विद्या + “तेन- वित्तश्चुञ्चुप्चणपौ ।” ५ । २ । २६ । इति चणप् चञ्चुप् च ।) बिद्यया ख्यातः । इति व्याकरणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्याचण¦ mfn. (-णः-णा-णं) Famous for learning or knowledge. E. विद्या knowledge, and चणप् aff. in this particular meaning; also विद्याचन |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्याचण/ विद्या--चण mfn. famous for learning , learned Pa1n2. 5-2 , 26 Sch. (See. -चुञ्चु; चणand चुञ्चुare regarded by Pa1n2. as तद्धितaffixes).

"https://sa.wiktionary.org/w/index.php?title=विद्याचण&oldid=504359" इत्यस्माद् प्रतिप्राप्तम्