विद्यादेवी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्यादेवी, स्त्री, (विद्याया देवी ।) जिनषोडश- देव्यन्तर्गतदेवीविशेषः । इति हेमचन्द्रः ॥ सर- स्वती च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्यादेवी¦ f. (-वी) A female divinity, one of a class of sixteen peculiar apparently to the mythological system of the Jainas. E. विद्या science, देवी a goddess; a goddess of learning or science, a muse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्यादेवी/ विद्या--देवी f. " goddess of learning " , a female divinity peculiar to the जैनs (16 are named) Campak.

"https://sa.wiktionary.org/w/index.php?title=विद्यादेवी&oldid=259209" इत्यस्माद् प्रतिप्राप्तम्