विद्याविहीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्याविहीन¦ mfn. (-नः-ना-नं) Ignorant, uninstructed. E. विद्या, विहीन deprived of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्याविहीन/ विद्या--विहीन mfn. destitute of -knknowledge , ignorant Sin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=विद्याविहीन&oldid=259609" इत्यस्माद् प्रतिप्राप्तम्