सामग्री पर जाएँ

विद्योत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्योत [vidyōta], a. Flashing, glittering; मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युत् Bhāg.8.7.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्योत/ वि-द्योत mfn. flashing , glittering BhP.

विद्योत/ वि-द्योत m. a flash of light , lightning Hariv.

विद्योत/ वि-द्योत m. N. of a son of धर्मand लम्बा(father of स्तनयित्नु, " the Thunder ") BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of लम्बा and Dharma. Father of Stanayitnus (clouds). भा. VI. 6. 5. [page३-234+ २३]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIDYOTA : The son born to Sage Dharma, by his wife Lambā, the daughter of Dakṣa. (Bhāgavata, Skandha 6).


_______________________________
*3rd word in left half of page 851 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विद्योत&oldid=504367" इत्यस्माद् प्रतिप्राप्तम्