विद्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्रु [vidru], 1 P.

To run, run away, retreat; जलसंघात इवासि विद्रुतः Ku.4.6.

To melt, dissolve.

To become divided, burst asunder. -Caus. To put to flight, rout, scare away, disperse, scatter; प्रतिरवाभोगभाषितनष्टवि- द्राविताशेषजननिवहः Māl.3; असौ कुम्भिभ्रान्त्या खरनखरविद्रावित- महागुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः Bv.1.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्रु/ वि- P. -द्रवति, to run apart or in different directions , disperse , run away , escape RV. etc. ; to part asunder , become divided , burst MBh. : Caus. -द्रावयति, to cause to disperse , drive or scare away , put to flight MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=विद्रु&oldid=259982" इत्यस्माद् प्रतिप्राप्तम्