विद्वान्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वान्, [स्] त्रि, (वेत्तीति । विद् + शतृ । “विदेः शतुर्वसुः ।” ७ । १ । ३६ । इति शतुर्वसुरादेशः ।) आत्मवित् । प्राज्ञः । पण्डितः । इति मेदिनी ॥ (यथा, मनुः । १ । ९७ । “ब्राह्मणेषु तु विद्वांसो विद्वतसु कृतबुद्धयः । कृतबुद्धिषु कर्त्तारः कर्त्तृषु ब्रह्मवेदिनः ॥”)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वैकुण्ठ god. Br. II. ३६. ५७.
(II)--बृहन्गिरस् and a son of वरूत्रि. Br. III. 1. ७९; वा. ६५. ७८.
"https://sa.wiktionary.org/w/index.php?title=विद्वान्&oldid=437365" इत्यस्माद् प्रतिप्राप्तम्