विद्विष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्विष्¦ पु॰ विशेषेण द्वेष्टि वि + द्विष--क्विप्। शत्रौ अमरः। क। विद्विषोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्विष्¦ mfn. (-द्विट्) An enemy. E. वि before, द्विष् to hate, क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्विष् [vidviṣ], m., विद्विषः An enemy, a foe; विद्विषो$प्यनुनय Bh.2.77; R.3.6; Y.1.162.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्विष्/ वि- P. A1. -द्वेष्टि, -द्विष्टे, to dislike , hate , be hostile to( acc. ) Ka1tyS3r. MBh. Hariv. ; ( A1. )to hate each other mutually , dislike one another AV. Kat2hUp. Gr2S3rS. : Caus. -द्वेषयति, to cause to dislike , render an enemy , make hostile towards one another Bhat2t2.

विद्विष्/ वि-द्विष् mfn. hating , hostile , an enemy to (mostly ifc. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=विद्विष्&oldid=504368" इत्यस्माद् प्रतिप्राप्तम्