विद्वेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वेषः, पुं, (वि + द्विष् + घञ् ।) शत्रुता । तत्- पर्य्यायः । वैरम् २ विरोधः ३ । इत्यमरः ॥ अनुशयः ४ द्वेषः ५ समुच्छ्रयः ६ वैरत्वम् ७ । इति जटाधरः ॥ द्वेषणम् ८ । इति शब्दरत्ना- वली ॥ (यथा, आर्य्यासप्तशत्याम् । ६०२ । “सुभग स्वभवनभित्तौ भवता संमर्द्य पीडिता सुतनुः । सा पीडयैव जीवति दधती वैद्येषु विद्बेषम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वेष पुं।

वैरम्

समानार्थक:वैर,विरोध,विद्वेष

1।7।25।1।3

वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम्. पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि॥

वैशिष्ट्य : शत्रुः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वेष¦ पु॰ वि + द्विष--घञ्। वैरिभावे शत्रुतायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वेष¦ m. (-षः) Enmity, hatred. E. वि before, द्विष् to hate, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वेषः [vidvēṣḥ], 1 Enmity, hatred, odium; स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति Ms.8.346.

Disdainful pride, contempt; विद्वेषो$भिमतप्राप्तावपि गर्वादनादरः Bharata.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वेष/ वि-द्वेष m. hatred , dislike , contempt , aversion to( loc. or gen. ) AV. etc. ( षं-गम्, to make one's self odious ; षं-कृ, with loc. , to show hostility towards ; षं-ग्रह्, with loc. , to conceive hatred against)

विद्वेष/ वि-द्वेष m. a magical act or formula used for exciting hatred or enmity (also 696432 -कर्मन्n. ) Cat.

विद्वेष/ वि-द्वेष m. proud indifference (even for desired objects) Bhar.

विद्वेष/ वि-द्वेष m. a class of evil demons Hariv.

"https://sa.wiktionary.org/w/index.php?title=विद्वेष&oldid=504369" इत्यस्माद् प्रतिप्राप्तम्