विधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधन [vidhana], a. Poor. -ता Poverty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधन/ वि--धन mfn. devoid of wealth , poor VarBr2S.

विधन/ वि-धन वि-धनुष्कetc. See. p. 951 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=विधन&oldid=504370" इत्यस्माद् प्रतिप्राप्तम्