विधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधा, स्त्री, (विधानमिति । वि + धा + क्विप् ।) विधिः । प्रकारः । इत्यमरः ॥ (यथा, तैत्ति- रीयोपनिषदि । ३ । १० । १ । “तस्मात् यया कया च विधया बह्वन्नं प्राप्नु- यात् ॥”) ऋद्धिः । गजान्नम् । वेतनम् । इति मेदिनी- शब्दरत्नावल्यौ ॥ कर्म्म । इति हेमचन्द्रः ॥ वेधनभ् । इति त्रिकाण्डशेषः ॥ (आपः । यथा, वाजसनेयसंहितायाम् । १४ । ७ । “सजूरृतुभिः सजूर्विधाभिः सजूर्वसुभिः ।” “विधाभिर्या त्वं सजूरसि विदधति सृजन्ति जग- दिति विधा आपस्ताभिः । आपो वै विधा अद्भिर्हीदं सर्व्वं विहितमितिश्रुतेः । अप एव ससर्जादौ इति स्मृतेश्च ।” इति तद्भाष्ये मही- धरः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधा स्त्री।

वेतनम्

समानार्थक:कर्मण्या,विधा,भृत्या,भृति,भर्मन्,वेतन,भरण्य,भरण,मूल्य,निर्वेश,पण

2।10।38।1।2

कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम्. भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि॥

वृत्तिवान् : वेतनोपजीविः

पदार्थ-विभागः : धनम्

विधा स्त्री।

धनसम्पत्तिः

समानार्थक:विधा,समृद्धि

3।2।10।1।1

विधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा। प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे॥

पदार्थ-विभागः : धनम्

विधा स्त्री।

विधिः

समानार्थक:विधा

3।3।101।2।1

देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्. विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

विधा स्त्री।

भेदः

समानार्थक:भेद,उपजाप,वृत्तान्त,विधा,प्रकार,अन्तर,तु,पुनर्

3।3।101।2।1

देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्. विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु॥

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधा [vidhā], 3 U.

To do, make, bring about, effect, accomplish, perform, cause, produce, occasion; यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः R.3.1; तन्नो देवा विधेयासुः Bk.19.2; विधेयासुर्देवाः परमरमणीयां परिणतिम् Māl.6.7; प्रायः शुभं च विदधात्यशुभं च जन्तोः सर्वंकषा भगवती भवितव्यतैव 1.23; ये द्वे कालं विधत्तः Ś.1.1 'cause, produce, or regulate time'; तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् Bg.7.21; R.2.38;3.66; Ve.1.1; Ki.1.3;16.62;18. 28; (these senses may be further modified according to the noun with which विधा is used; cf. कृ).

To lay down, ordain, prescribe, fix, settle, command, enjoin; प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते Ms.2.29;3.19; Y.1. 72; शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते Ms.9.157;3.118; पाणिनिश्च क्रियाफलस्य कर्तृगामित्वे सत्यात्मनेपदं विदधाति J. N. V.

To make, form, shape, create, manufacture; तं वेधा विदधे नूनं महाभूतसमाधिना R.1.29; अङ्गानि चम्पकदलैः स विधाय नूनं कान्ते कथं घटितवानुपलेन चेतः Ś. Til.3.

To appoint, depute (as a minister).

To put on, wear; Pt.1.

To fix upon, direct towards (as mind &c.); योगे धैर्य- समाधिसिद्धिसुलभे बुद्धिं विधद्ध्वं बुधाः Bh.3.54; व्यवसायात्मिका बुद्धिः समाधौ न विधीयते Bg.2.44.

To arrange, put in order.

To make ready, prepare.

To settle, fix, establish; चरणारविन्दयुगलं मनसा विदधत् Bhāg.5.9.3.

To give, grant; अतीतसंख्या विहिता ममाग्निना शिलीमुखाः खाण्डव- मत्तुमिच्छता Ki.14.1.

To procure, furnish.

To place, put, lay.

To engross, consume; धने सुखकला या तु सा$पि दुःखैर्विधीयते Mb.12.177.35.

विधा [vidhā], 1 Mode, manner, form; मनः प्रत्यक् चित्ते सविधमव- धायात्तमरुतः Śiva-mahimna 25.

Kind, sort.

Prosperity, affluence.

The food of elephants, horses &c.

Penetration.

Hire, wages.

Act, action.

Pronunciation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधा/ वि- P. A1. -दधाति, -धत्ते, to distribute , apportion , grant , bestow RV. etc. etc. (with कामम्, to fulfil a wish); to furnish , supply , procure (with आत्मनः, " for one's self ") MBh. ; to spread , diffuse RV. AV. ; to put in order , arrange , dispose , prepare , make ready RV. AV. Br. Up. ; to divide , parcel out S3ukas. ; to ordain , direct , enjoin , settle , appoint Gr2S3rS. Mn. MBh. etc. ; to form , create , build , establish , found S3vetUp. MBh. etc. ; to perform , effect , produce , cause , occasion , make , do Mn. MBh. etc. (like कृto be translated variously in connection with various nouns e.g. with सिंहत्वम्, to change into a lion ; with सचिव-ताम्, to assume the office of a minister ; with वेषम्, to put on a garment ; with वृत्तिम्, to secure a maintenance ; with उपा-यम्, to devise a means ; with मन्त्रम्, to hold a consultation ; with राज्यम्, to carry on government , rule ; with संधिम्, to conclude peace ; with कलहम्, to pick up a quarrel Page967,3 ; with वैरम्, to declare war ; with लज्जाम्, to display bashfulness ; with कोलाहलम्, to raise a clamour ; with चुम्बनं, to give a kiss); to make , render (with two acc. ) Ka1v. Katha1s. etc. ; to contrive or manage that( यथा) MBh. R. ; to put or lay on or in , direct towards( loc. ) MBh. Ka1v. etc. (with हृदये, to take to heart ; with अग्रतः, or अधः, to place before or below); to send out , despatch (spies) Mn. vii , 184 ; to take trouble with( dat. ) Kir. i , 3 ; to treat , deal with( acc. ) R. ii , 38 , 17 : Pass. -धीयते, to be distributed etc. ; to be allotted or intended for( gen. ) Mn. ix , 119 ; to be accounted , pass for( nom. ) ib. iii , 118 : Caus. -धापयति, to cause to put , cause to be laid R. ; cause to put in order or arrange or fix MW. : Desid. -धित्सति, ते, to wish to distribute or bestow BhP. ; to wish to decide or determine or fix or establish S3am2k. ; to wish to find out or devise (a means) BhP. ; to wish to procure or acquire MBh. ; to wish to perform or accomplish anything , intend , purpose MBh. Hariv. BhP. ; to wish to make or render (two acc. ) BhP.

विधा/ वि-धा f. division , part , portion S3Br. S3ulbas. (often ifc. = " fold " ; See. एक-, बहु-विधetc. ; also adv. in त्रि-and द्वि-विधाSee. )

विधा/ वि-धा f. form , manner , kind , sort TS. etc. ( यया कया-चिद् विधया, in whatsoever way , anyhow ; often ifc. ; See. अस्मद्-एवं-, नाना-विधetc. )

विधा/ वि-धा f. fodder Pat.

विधा/ वि-धा f. increase(= ऋद्धि) L.

विधा/ वि-धा f. wages , hire L.

विधा/ वि-धा f. pronunciation L.

विधा/ वि-धा f. = वेधनL. (See. 1. विध).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधा क्रि.वि.
(अनेक) बार (बौ.शु.सू. 2.4); गुणन के द्वारा; स्त्री. साम का एक अंश अथवा भाग। यदि किसी ऋचा से (गृहीत तो) पृथक् रूप से प्राप्त किया गया, एक-एक विशिष्ट गायक के लिये निर्धारित; गीति एवं वाचन का पर्याय; अधिक सूक्ष्मता से (गीति के विपरीत) यह पूरे पद के एक भाग को नियत करता है; स्तोभ-सहित अथवा स्तोभविहीन, जिसमें एक या अधिक ‘पर्व’ होते हैं और एक एवं उसी स्वर (राग) में निबद्ध होते हैं; अन्यत्र विधा का अभिप्राय साधारणतया साम के पाँच भागों में एक (से) है; विभक्ति का पर्यायवाची (चि.भा.से.)।

"https://sa.wiktionary.org/w/index.php?title=विधा&oldid=480226" इत्यस्माद् प्रतिप्राप्तम्