विधियोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधियोग¦ m. (-गः)
1. The occurence of predoomed events.
2. Combina- tion for any act or rite. E. विधि and योग union, accession.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधियोग/ विधि--योग m. the observance of a rule Mn. viii , 211

विधियोग/ विधि--योग m. dispensation of fate(= 696601 गात्ind. or 696601.1 -तस्ind. according to the ruling of fate) Hit. Katha1s.

विधियोग/ विधि--योग m. combining for any act or rite W.

"https://sa.wiktionary.org/w/index.php?title=विधियोग&oldid=260558" इत्यस्माद् प्रतिप्राप्तम्