विधुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुतः, त्रि, (वि + धु + क्तः ।) त्यक्तः । इत्य- मरः ॥ (यथा, भागवते । ९ । १९ । २५ । “स तत्र निर्म्मुक्तसमस्तसङ्ग आत्मानुभूत्या विधुतत्रिलिङ्गः । परेऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः ॥”) कम्पितश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुत वि।

उत्सृष्टम्

समानार्थक:त्यक्त,हीन,विधुत,समुज्झित,धूत,उत्सृष्ट

3।1।107।1।3

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे। उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुत¦ त्रि॰ वि + धु--क्त

१ कम्पिते।

२ त्यक्ते च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुत¦ mfn. (-तः-ता-तं)
1. Left, abandoned, relinquished.
2. Shaken, trembling. E. वि before, धु to tremble, aff. क्तः see विधूत |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुत [vidhuta], See विधूत.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुत/ वि- mfn. shaken about or off , dispersed , removed , abandoned , relinquished Inscr. VarBr2S. BhP.

"https://sa.wiktionary.org/w/index.php?title=विधुत&oldid=260681" इत्यस्माद् प्रतिप्राप्तम्